GuruCharitra.in

 गुरुचरित्र अध्याय उनचास | Guru Charitra Adhyay 49

गुरुचरित्र अध्याय 49 एक बहुत ही प्रेरणादायक अध्याय है जिसमें गुरु की दया और करुणा का वर्णन है। यह अध्याय हमें दिखाता है कि गुरु अपने भक्तों की मदद के लिए हमेशा तत्पर रहते हैं, चाहे वे कितने भी पापी या दुखी क्यों न हों।

इस अध्याय में, हम देखते हैं कि कैसे गुरु अपने एक भक्त को उसके पापों से मुक्ति दिलाते हैं। यह भक्त अपने जीवन में बहुत सारे पाप कर चुका था और वह बहुत दुखी था। वह गुरु के पास आया और उनसे मदद मांगी। गुरु ने भक्त की भक्ति से प्रसन्न होकर उसे उसके पापों से मुक्ति दिलाई और उसे मोक्ष प्रदान किया।

श्रीगणेशाय नमः ॥ श्रीसरस्वत्यै नमः ॥ श्रीगुरुभ्यो नमः ॥

नामधारक शिष्य सगुण । लागे सिद्धाच्या चरणा ।

विनवीतसे सुलक्षणा । करी नमस्कार अष्टांगें ॥ १ ॥

जयजया जी सिद्धमुनि । तूं राजयोगी ब्रह्मज्ञानी ।

गुरुचरित्र दाविलें नयनीं । कृपासागरा गुरुमूर्ति ॥ २ ॥


स्वामी निरोपिले सकळ धर्म । त्याणें झालें निःशेष कर्म ।

साध्य झालें परावर्म । तुझिये कृपें दातारा ॥ ३ ॥


श्र्लोकः अनादिघोर संसार-ध्वांतध्वंसैकहेतवे ।

नमः श्रीनाथवैद्याय, भवौषधविधायिने ॥

संसारसागर पहातां । अनादि नाहीं आदिअंता ।

महाघोर मलबद्धता । उत्तीर्णता नाहीं याकारणें ॥ ४ ॥


म्हणोनि शरण रिघावें । तो तारक या भवार्णवा पहावें ।

औषध घ्यावें मनोभावें । आरोग्य होय तात्काळीं ॥ ५ ॥


ऐसा आगमनिगमसिद्धान्त । बोलताति बुद्धिवंत ।

युगायुगीं फिरत जात । या संसारसागरीं ॥ ६ ॥


गुरुभक्ति म्हणिजे कामधेनु । जे आचरती विद्वज्जनु ।

वसिष्ठादि शुकमुनि । सारज्ञ जे शास्त्रांचे ॥ ७ ॥


ईश्र्वरपार्वतीसंवाद । कथा निर्मळ अति विनोद ।

तें आचरती मुक्तिपद । हा मार्ग सद्गुरुचा ॥ ८ ॥


पार्वती पुशिलें ईश्र्वराप्रती । ईश्र्वरें सांगितलें कवणें रीतीं ।

जेणे लोक उद्धरती । तें निरोपावें दातारा ॥ ९ ॥


शिष्यप्रश्र्न ऐकोनि । संतोष पावला सिद्धमुनि ।

धन्य धन्य तुझें जीवनी । गुरुसेवातत्पर बाळका ॥ १० ॥


तुवां पुसिलें अनादि कथन । जेणें होय मोहशमन ।

अज्ञानपण सांडोनि दृढ मन । सूर्यप्रकाश जेवीं लोकांसी ॥ ११ ॥


ऐक वत्सा गुरुदास्यका । भला केला तुवां प्रश्र्न निका ।

सांगेन आतां कुळदीपका । एकचित्तें अवधारीं ॥ १२ ॥


पूर्वी कैलासशिखरीं बैसला होता त्रिपुरारि ।

प्रश्र्न करी शैल्यकुमरी । समस्त लोक उद्धरावया ॥ १३ ॥


श्रीगुरुगीता प्रारंभः


ॐ अस्य श्रीगुरुगीतास्तोत्रमंत्रस्य भगवान् सदाशिव ऋषिः । नानाविधानि छंदांसि ।

श्रीगुरुपरमात्मा देवता । हं बीजं । सः शक्तिः । क्रों कीलकं । श्रीगुरुप्रसादसिद्ध्यर्थे जपे विनियोगः ॥

अथ करंन्यासाः ॥


ॐ हं सां सूर्यात्मने अगुष्ठाभ्यां नमः । ॐ हं सीं सोमात्मने तर्जनीभ्यां नमः ।

ॐ हं सूं निरंजनात्मने मध्यमाभ्यां नमः । ॐ हं सैं निराभासात्मने अनामिकाभ्यां नमः ।

ॐ हं सौं अतनुसूक्ष्मात्मने कनिष्ठिकाभ्यां नमः । ॐ हं सः अव्यक्तात्मने करतलकरपृष्ठाभ्यां नमः ।

अथ हृदयादिन्यासाः

ॐ हं सां सूर्यात्मने हृददयाय नमः । ॐ हं सीं सोमात्मने शिरसे स्वाहा ।

ॐ हं सूं निरंजनात्मने शिखायै वषट् । ॐ हं सैं निराभासात्मने कवचाय हुं ।

ॐ हं सौं अतनुसूक्ष्मात्मने नेत्रत्रयाय वौषट् । ॐ हं सः अव्यक्तात्मने अस्त्राय फट् ।

ॐ ब्रह्म भुर्भूवः स्वरोमिति दिग्बन्धः ।


अथ ध्यानं


हंसाभ्यां परिवृत्तपत्रकमलैदिव्यैर्जगत्कारणैर्विश्र्वोत्कीर्णमनेकदेहनिलयैः स्वच्छन्दमात्मेच्छया ।

तद्योतं पदशांभवं तु चरणं दीपांकुरग्राहिणं । प्रत्याक्षाक्षरविग्रहं गुरुपदं ध्यायेद्विभुं शाश्र्वतम् ॥ १ ॥


मम चतुर्विधपुरुषार्थसिद्ध्यर्थे जपे विनियोगः ।


सूत उवाच


कैलासशिखरे रम्ये, भक्तिसंधान-नायकं ।

प्रणम्य पार्वती भक्त्या, शंकरं पर्यपृच्छत ॥ १ ॥


श्रीदेव्युवाच ॐ नमो देवदेवेश, परात्पर जगद्गुरो ।

सदाशिव महादेव, गुरुदीक्षां प्रदेहि मे ॥ २ ॥


केन मार्गेण भो स्वामिन्, देही ब्रह्मयो भवेत् ।

त्वां कृपां कुरु मे स्वामिन्, नमामि चरणौ तव ॥ ३ ॥


ईश्र्वर उवाच ममरुपासि देवि त्वं, त्वत्प्रीत्यर्थं वदाम्यहम् ।

लोकोपकारक प्रश्र्णो, न केनापि कृतः पुरा ॥ ४ ॥


दुर्लभं त्रिषु लोकेषु, तच्छृणुष्व वदाम्यहम् ।

गुरुं विना ब्रह्म नान्यत्, सत्यं सत्यं वरानने ॥ ५ ॥


वेदशास्त्रपुराणानि, इतिहासादिकानि च ।

मंत्रयंत्रादिविद्याश्र्च, स्मृतिरुच्चाटनादिकम् ॥ ६ ॥


शैवशाक्तागमादीनि, अन्यानि विविधानि च ।

अपभ्रंशकराणीह, जीवानां भ्रांतचेतसाम् ॥ ७ ॥


यज्ञो व्रतं तपो दानं, जपस्तीर्थं तथैव च ।

गुरुतत्त्वमविज्ञाय, मूढास्ते चेरते जनाः ॥ ८ ॥


गुरुबुद्ध्यात्मनो नान्यत्, सत्यं सत्यं न संशयः ।

तल्लाभार्थं प्रयत्नस्तु, कर्तव्यो हि मनीषिभिः ॥ ९ ॥


गूढविद्या जगन्माया, देहे चाज्ञानसंभवा ।

उदयः स्वप्रकाशेन, गुरुशब्देन कथ्यते ॥ १० ॥


सर्वपापविशुद्धात्मा, श्रीगुरोः पादसेवनात् ।

देही ब्रह्म भवेद्यस्मात्, तत्कृतार्थं वदामि ते ॥ ११ ॥


गुरुपादांबुजं स्मृत्वा, जले शिरसि धारयेत् ।

सर्वतीर्थावगाहस्य, संप्राप्नोति फले नरः ॥ १२ ॥


शोषणं पापपङ्कस्य, दीपनं ज्ञानतेजसाम् ।

गुरुपादोदकं सम्यक्, संसारार्णवतारकम् ॥ १३ ॥


अज्ञानमूलहरणं, जन्मकर्मनिवारणम् ।

ज्ञानवैराग्य सिद्ध्यर्थं, गुरुपादोदकं पिबेत् ॥ १४ ॥


गुरोः पादोदकं पीत्वा, गुरोरुच्छिष्टभोजनम् ।

गुरुमूर्तेः सदा ध्यानं, गुरुमंत्रं सदा जपेत् ॥ १५ ॥


काशीक्षेत्रं तन्निवासो, जान्हवी चरणोदकम् ।

गुरुर्विश्र्वेश्र्वरः साक्षात्, तारकं ब्रह्म निश्र्चितम् ॥ १६ ॥


गुरोः पादोदकं यत्तु, गयाऽसौसोऽक्षयो वटः ।

तीर्थराजः प्रयागश्र्च, गुरुमूर्ते नमो नमः ॥ १७ ॥


गुरुमूर्ति स्मरेन्नित्यं, गुरुनाम् सदा जपेत् ।

गुरोराज्ञां प्रकुर्वीत, गुरोरन्यन्न भावयेत् ॥ १८ ॥


गुरुवक्त्रस्थितं ब्रह्म, प्राप्यते तत्प्रसादतः ।

गुरोर्ध्यानं सदा कुर्यात्, कुलस्त्री स्वपतेर्यथा ॥ १९ ॥


स्वाश्रमं च स्वजातिं च, स्वकीर्तिपुष्टिवर्धनम् ।

एतत्सर्वं परित्यज, गुरोरन्यन्न भावयेत् ॥ २० ॥


अनन्याश्र्चिन्तयन्तो मां, सुलभं परमं पदम् ।

तस्मात्सर्वप्रयत्नेन, गुरोराराधनं कुरु ॥ २१ ॥


त्रैलोक्यस्फुटवक्तारो, देवाद्यसुरपन्नगाः ।

गुरुवक्रस्थिता विद्या, गुरुभक्त्या तु लभ्यते ॥ २२ ॥


गुकारस्त्वन्धकारश्र्च, रुकारस्तेज उच्यते ।

अज्ञानग्रासकं ब्रह्म, गुरुरेव न संशयः ॥ २३ ॥


गुकारः प्रथमो वर्णो, मायादिगुणभासकः ।

रुकारो द्वितीयो ब्रह्म, मायाभ्रान्तिविनाशनम् ॥ २४ ॥


एवं गुरुपदं श्रेष्ठं, देवानामपि दुर्लभम् ।

हाहाहूहूगणैश्र्चैव, गंधर्वैश्र्च प्रपूज्यते ॥ २५ ॥


ध्रुवं तेषां च सर्वेषां, नास्ति तत्त्वं गुरोः परम् ।

आसनं शयनं वस्त्रं, भूषणं वाहनादिकम् ॥ २६ ॥


साधकेन प्रदातव्यं, गुरुसंतोषकारकम् ।

गुरोराराधनं कार्यं, स्वजीवित्वं ननिवेदयेत् ॥ २७ ॥


कर्मणा मनसा वाचा, नित्यमाराधयेद्गुरुम् ।

दीर्घदण्डं नमस्कृत्य, निर्लज्जो गुरुसन्निधौ ॥ २८ ॥


शरीरमिन्द्रियं प्राणं, सद्गुरुभ्यो निवेदयेत् ।

आत्मदारादिकं सर्वं, सद्गुरुभ्यो निवेदयेत् ॥ २९ ॥


कृमिकीटकभस्मविष्ठा-दुर्गन्धिमलमूत्रकम् ।

श्र्लेष्म-रक्तं त्वचा मासं वचयेन्न वरानने ॥ ३० ॥


संसारवृक्षमारुढाः पतन्तो नरकार्णवे ।

येन चैवोद् धृताः सर्वे, तस्मै श्रीगुरवे नमः ॥ ३१ ॥


गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्र्वरः ।

गुरुरेव परब्रह्म, तस्मै श्रीगुरवे नमः ॥ ३२ ॥


हेतवे जगतामेव, संसारार्णवसेतवे ।

प्रभवे सर्व विद्यानां शंभवे गुरवे नमः ॥ ३३ ॥


अज्ञानतिमिरांधस्य, ज्ञानांजनशलाकया ।

चक्षुरुन्मीलितं येन, तस्मै श्रीगुरवे नमः ॥ ३४ ॥


त्वं पिता त्वं च मे माता, त्वं बंधुस्त्वं च देवता ।

संसारप्रतिबोधार्थं, तस्मै श्रीगुरवे नमः ॥ ३५ ॥


यत्सत्येन जगत्सत्यं, यत्प्रकाशेन भाति तत् ।

यदानंदेन नंदन्ति, तस्मै श्रीगुरवे नमः ॥ ३६ ॥


यस्य स्थित्वा सत्यमिदं, यद्भाति भानुरुपतः ।

प्रियं पुत्रादि यत्प्रीत्या, तस्मै श्रीगुरवे नमः ॥ ३७ ॥


येन चेतयते हीदं, चित्तं चेतयते न यम् ।

जाग्रत्स्वप्नसुषुप्त्यादि, तस्मै श्रीगुरवे नमः ॥ ३८ ॥


यस्य ज्ञानादिदं विश्र्वं, न दृश्यं भिन्नभेदतः ।

सदेकरुपरुपाय, तस्मै श्रीगुरवे नमः ॥ ३९ ॥


‘ यस्यामतं तस्य मतं, मतं यस्य न वेद सः ‘ ।

अनन्यभावभावाय, तस्मै श्रीगुरवे नमः ॥ ४० ॥


यस्य कारणरुपस्य, कार्यरुपेण भाति यत् ।

कार्यकारणरुपाय, तस्मै श्रीगुरवे नमः ॥ ४१ ॥


नानारुपमिदं सर्वं, न केनाप्यस्ति भिन्नता ।

कार्यकारणता चैव, तस्मै श्रीगुरवे नमः ॥ ४२ ॥


यदंघ्रिकमलद्वंद्वं द्वद्वतापनिवारकं ।

तारकं सर्वदाऽऽपद्भ्यः श्रीगुरुं प्रणमाम्यहम् ॥ ४३ ॥


शिवे कृद्धे गुरुस्त्राता, गुरौ क्रुद्धे शिवो न हि ।

तस्मात्सर्वप्रयत्नेन, श्रीगुरुं शरणं व्रजेत् ॥ ४४ ॥


वन्दे गुरुपदद्वंद्वं, वाङ्मनश्र्चित्तगोचरं ।

श्र्वेतरक्तप्रभाभिन्नं, शिवशक्त्यात्मकं परम् ॥ ४५ ॥


गुकारं च गुणातीतं, रुकारं रुपवर्जितम् ।

गुणातीतस्वरुपं च, यो दद्यात्स गुरुः स्मृतः ॥ ४६ ॥


अ-त्रिनेत्रः सर्वसाक्षी, अ-चतुर्बाहुरच्युतः ।

अ-चतुर्वदनो ब्रह्मा, श्रीगुरुः कथितः प्रिये ॥ ४७ ॥


अयं मयाञ्जलिर्बद्धो, दयासागरवृद्धये ।

यदनुग्रहतो जन्तुश्र्चित्रसमसारमुक्तिभाक् ॥ ४८ ॥


श्रीगुरोः परमं रुपं, विवेकचक्षुषोऽमृतम् ।

मन्दभाग्या न पश्यन्ति, अन्धाः सूर्योदयं यथा ॥ ४९ ॥


श्रीनाथचरणद्वंद्वं, यस्यां दिशी विराजते ।

तस्यै दिशे नमस्कुर्याद्भक्त्या प्रतिदिनं प्रिये ॥ ५० ॥


तस्यै दिशे सततमञ्जलिरेष आर्ये, प्रक्षिप्यते मुखरितो मधुपैर्बुधैश्र्च ।

जागर्ति यत्र भगवान् गुरुचक्रवर्ती, विश्र्वोदप्रलयनाटकनित्यसाक्षी ॥ ५१ ॥


श्रीनाथादिगुरुत्रयं गणपतिं पीठत्रयं भैरवं,

सिद्धौघं बटुकत्रयं पदयुगं दूतीत्रयं शांभवम् ।

वीरेशाष्टचतुष्कपष्टिनवकं वीरावलीपश्र्चकं,

श्रीमन्मालिनिमंत्रराजसहितं वन्दे गुरोर्मण्डलम् ॥ ५२ ॥


अभ्यस्तैः सकलैः सुदीर्घमनिलैर्व्याधिप्रदैर्दुष्करैः,

प्राणायामशतैरनेककरणैर्दुःखात्मकैर्दुर्जयैः ।

यस्मिन्नभ्युदिते विनश्यति बली वायुः स्वयं तत्क्षणात् ;

प्राप्तुं तत्सहज स्वभावनिशं सेवध्वमेकं गुरुम् ॥ ५३ ॥


स्वदेशिकस्यैव शरीरचिन्तनं, भवेदनन्तस्य शिवस्य चिन्तनम् ।

स्वदेशिकस्यैव च नामकीर्तनं, भवेदनन्तरस्य शिवस्य कीर्तनम् ॥ ५४ ॥


यत्पादरेणुकणिका, कापि संसारवारिधेः ।

सेतुबंधायते नाथं, देशिकं तमुपास्महे ॥ ५५ ॥


यस्मादनुग्रहं लब्ध्वा, महदज्ञानमुत्सृजेत् ।

तस्मै श्रीदेशिकेंद्राय, नमश्र्चाभीष्टसिद्धये ॥ ५६ ॥


पादाब्जं सर्वसंसार-दावानलविनाशकं ।

ब्रह्मरंध्रे सिताम्भोज-मध्यस्थं चन्द्रमण्डले ॥ ५७ ॥


अकठादित्रिरेखाब्जे-सहस्त्रदल मण्डले ।

हंसपार्श्र्वत्रिकोणे च, स्मरेत्तन्मध्यगं गुरुम् ॥ ५८ ॥


सकलभुवनसृष्टिः कल्पिताशेषपुष्टि -निखिलनिगमदृष्टिः संपदा व्यर्थ दृष्टिः ।

अवगुणपरिमार्ष्टिस्तपदार्थैकदृष्टि- -र्भवगुणपरमेष्टिर्मोक्षमार्गैकदृष्टिः ॥ ५९ ॥


सकलभुवनरंगस्थापनास्तंभयष्टिः । सकरुणरसवृष्टिस्तत्त्वमालासमष्टिः ।

सकलसमयसृष्टिः सच्चिदानंददृष्टि-निंवसतु मयि नित्यं श्रीगुरोर्दिव्यदृष्टिः ॥ ६० ॥


अग्निशुद्धसमंतात, ज्वालापरिचकाधिया ।

मंत्रराजमिमं मन्येऽहर्निशं पातु मृत्युतः ॥ ६१ ॥


तदेजति तन्नैजति, तद्दूरे तत्समीपके ।

तदनन्तरस्य सर्वस्य तदु सर्वस्य बाह्यतः ॥ ६२ ॥


अजोऽहमजरोऽहं च, अनादिनिधनः स्वयम् ।

अविकारश्र्चिदानन्द, अणीयान्महतो महान् ॥ ६३ ॥


अपूर्वाणां परं नित्यं, स्वयंज्योतिर्निरामयम् ।

विरजं परमाकाशं, ध्रुवमानन्दमव्ययम् ॥ ६४ ॥


श्रुतिः प्रत्यक्षमैतिह्य-मनुमानश्र्चतुष्ट्ययम् ।

यस्य चात्मतपो वेद, देशिकं च सदा स्मरन् ॥ ६५ ॥

मननं यद्भवं कार्यं, तद्वदामि महामते ।

साधुत्वं च मया दृष्ट्वा, त्वयि तिष्ठति सांप्रतम् ॥ ६६ ॥


अखण्डमण्डलाकारं, व्याप्तं येन चराचरं ।

तत्पदं दर्शितं येन, तस्मै श्रीगुरवे नमः ॥ ६७ ॥


सर्वश्रुतिशिरोरत्न-विराजितपदांबुजः ।

वेदान्ताम्बुजसूर्यो यस्तस्मै श्रीगुरवे नमः ॥ ६८ ॥


यस्य स्मरणमात्रेण, ज्ञानमुत्पद्दते स्वयम् ।

य एव सर्वसंप्राप्तिस्तस्मै श्रीगुरवे नमः ॥ ६९ ॥


चैत्यनं शाश्र्वतं शान्तं, व्योमातीतं निरंजनम् ।

नादबिंदुकलातीतं, तस्मै श्रीगुरवे नमः ॥ ७० ॥


स्थावरं जंगमं चैव, तथा चैव चराचरम् ।

व्याप्तं येन जगत्सर्वं, तस्मै श्रीगुरवे नमः ॥ ७१ ॥


ज्ञानशक्तिसमारुढस्तत्त्वमालाविभूषितः ।

भुक्तिमुक्तिप्रदातायस्, तस्मै श्रीगुरवे नमः ॥ ७२ ॥


अनेकजन्मसंप्राप्त-सर्वकर्मविदाहिने ।

स्वात्मज्ञानप्रभावेण, तस्मै श्रीगुरवे नमः ॥ ७३ ॥


न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः ।

तत्त्वं ज्ञानात्परं नास्ति, तस्मै श्रीगुरवे नमः ॥ ७४ ॥


मन्नाथः श्रीजगन्नाथो, मद्गुरुस्त्रिजगद्गुरुः ।

ममात्मा सर्वभूतात्मा, तस्मै श्रीगुरवे नमः ॥ ७५ ॥


ध्यानमूलं गुरोर्मूर्तिः, पूजामूलं गुरोः पदम् ।

मंत्रमूलं गुरोर्वाक्यं, मोक्षमूलंगुरोः कृपा ॥ ७६ ॥


गुरुरादिरनादिश्र्च, गुरुः परमदैवतम् ।

गुरोः परतरं नास्ति, तस्मै श्रीगुरवे नमः ॥ ७७ ॥


सप्तसागरपर्यंन्त-तीर्थस्नानादिकं फलम् ।

गुरोरंघ्रिपयोबिंदुसहस्रांशे न दुर्लभम् ॥ ७८ ॥


हरौ रुष्टे गुरुस्त्राता, गुरौ रुष्टे न कश्र्वन ।

तस्मात्सर्वप्रयत्नेन, श्रीगुरुं शरणं व्रजेत् ॥ ७९ ॥


गुरुरेव जगत्सर्वं, ब्रह्मविष्णुशिवात्मककम् ।

गुरोः परतरं नास्ति, तस्मात्संपूजयेद् गुरुम् ॥ ८० ॥


ज्ञानं विज्ञानसहितं, लभ्यते गुरुभक्तितः ।

गुरोः परतरं नास्ति, ध्येयोऽसौ गुरुमार्गिभिः ॥ ८१ ॥


यस्मात्परतरं नास्ति, नेति नेतीति वै श्रुतिः ।

मनसा वचसा चैव, नित्यमाराधयेद् गुरुम् ॥ ८२ ॥


गुरोः कृपाप्रसादेन, ब्रह्मविष्णुसदाशिवाः ।

समर्थाः प्रभवादौ च, कैवल्यं गुरुसेवया ॥ ८३ ॥


देवकिन्नरगंधर्वाः पितरो यक्षकिन्नराः ।

मुनयोऽपि न जानन्ति, गुरुशुश्रूषणे विधिम् ॥ ८४ ॥


महाहंकारगर्भेण, तपोविद्याबलान्विताः ।

संसारकुहरावर्ते, घटयंत्रे यथा घटाः ॥ ८५ ॥


न मुक्ता देवगंधर्वाः, पितरो यक्षकिन्नराः ।

ऋषयः सर्वसिद्धाश्र्च, गुरुसेवापराङ्मुखाः ॥ ८६ ॥


ध्यानं श्रृणु महादेवि, सर्वानंदप्रदायकम् ।

सर्वसौख्यकरं नित्यं, भुक्तिमुक्तिविधायकम् ॥ ८७ ॥


श्रीमत् परब्रह्म गुरुं स्मरामि, श्रीमत्परब्रह्म गुरुं वदामि ।

श्रीमत्परब्रह्म गुरुं नमामि, श्रीमत्परब्रह्म गुरुं भजामि ॥ ८८ ॥


ब्रह्मानंदं परमसुखदं केवलं ज्ञानमूर्तिं, द्वंद्वातीतं

गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ।

एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं,

भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ ८९ ॥


नित्यं शुद्धं निराभासं, निराकारं निरंजनम् ।

नित्यबोधं चिदानंदं, गुरुं ब्रह्म नमाम्यहम् ॥ ९० ॥


हृदंबुजे कर्णिकमध्यसंस्थे, सिंहासने संस्थितदिव्यमूर्तिम् ।

ध्यायेद् गुरुं चंद्रकलाप्रकाशं, चित्पुस्तकाभीष्टवरं दधानम् ॥ ९१ ॥


श्र्वेतांबरं श्रवेतविलेपपुष्पं, मुक्ताविभूषं मुदितं द्विनेत्रम् ।

वामांकपीठस्थितदिव्यशक्तिं, शासमंदस्मितं सांद्रकृपानिधानम् ॥ ९२ ॥


आनंदमानंदकरं प्रसन्नं, ज्ञानस्वरुपं निजबोधयुक्तम् ।

योगींद्रमीद्यं भवरोगवैद्यं, श्रीमद्गुरुं नित्यमहं नमामि ॥ ९३ ॥


यस्मिनसृष्टिस्थितिध्वंस-नुग्रहात्मकम् ।

कृत्यं पंचविधं शश्र्वद्भासते तं नमाम्यहम् ॥ ९४ ॥


प्रातः शिरसि शुक्लाब्जे द्विनेत्रं द्विभुजं गुरुम् ।

वराभययुतं शांतं, स्मरेत्तंनामपूर्वकम् ॥ ९५ ॥


न गुरोरधिकं, न गुरोरधिकं न गुरोरधिकं न गुरोरधिकम्,

शिवशासनतः शिवशासनतः, शिवशासनतः शिवशासनतः ॥ ९६ ॥


इदमेव शिवं त्विदमेव शिवं, त्विदमेव शिवं त्विदमेव शिवम् ।

मम शासनतो मम शासनतो, मम शासनतो मम शासनतः ॥ ९७ ॥


एवंविधं गुरुं ध्यात्वा, ज्ञानमुत्पद्यतेस्वयम् ।

तत्सद्गुरुप्रसादेन, मुक्तोऽहमिति भावयेत् ॥ ९८ ॥


गुरुदर्शितमार्गेण, मनःशुद्धिं तु कारयेत् ।

अनित्यं खण्डयेत्सर्वं, यत्किंचिदात्मगोचरम् ॥ ९९ ॥


ज्ञेयं सर्वस्वरुपं च, ज्ञानं च मन उच्यते ।

ज्ञानं ज्ञेयसमं कुर्यान् नान्यः पंथा द्वितीयकः ॥ १०० ॥


एवं श्रुत्वा महादेवि, गुरुनिंदा करोति यः ।

स याति नरकं घोरं, यावच्चंद्रदिवाकरौ ॥ १०१ ॥


यावत्कल्पांतको देहस्तावदेव गुरुं स्मरेत् ।

गुरुलोपो न कर्तव्यः, स्वच्छंदो यदि वा भवेत् ॥ १०२ ॥


हुंकारेण न वक्तव्यं, प्राज्ञैः शिष्यैः कथंचन ।

गुरोरग्रे न वक्तव्यमसत्यं च कदाचन ॥ १०३ ॥


गुरुं त्वं कृत्य हुं कृत्य, गुरुं निर्जित्य वादतः ।

अरण्ये निर्जले देशे, स भवेद् ब्रह्मराक्षसः ॥ १०४ ॥


मुनिभिः पन्नगैर्वाऽपि सुरैर्वा शापितो यदि ।

कालमृत्युभयाद्वापि, गुरु रक्षिति पार्वति ॥ १०५ ॥


अशक्ता हि सुराद्याश्र्च, अशक्ता मुनयस्तथा ।

गुरुशापेन ते शीघ्रं, क्षयं यान्ति न संशयः ॥ १०६ ॥


मंत्रराजमिदं देवि, गुरुरित्यक्षरद्वयम् ।

स्मृतिवेदार्थवाक्येन, गुरुः साक्षात्परं पदम् ॥ १०७ ॥


श्रुति-स्मृती अविज्ञाय, केवलं गुरुसेवकाः ।

ते वै संन्यासिनः प्रोक्ता, इतरे वेषधारिणः ॥ १०८ ॥


नित्यं ब्रह्म निराकारं, निर्गुणं बोधयेत् परम् ।

सर्वं ब्रह्म निराभासं, दीपो दीपांतरं यथा ॥ १०९ ॥


गुरोः कृपाप्रसादेन, आत्मारामं निरीक्षयेत् ।

अनेन गुरुमार्गेण, स्वात्मज्ञानं प्रवर्तते ॥ ११० ॥


आब्रह्मस्तंबपर्यंतं, परमात्मस्वरुपकम् ।

स्थावरं जंगमं चैव, प्रणमामि जगन्मयम् ॥ १११ ॥


वंदेऽहं सच्चिदानंद, भेदातीत सदा गुरुम् ।

नित्यं पूर्णं निराकारं, निर्गुणं स्वात्मसंस्थितम् ॥ ११२ ॥


परात्परतरं ध्येयं, नित्यमानंदकारकम् ।

हृदयाकाशममध्यस्थं, शुद्धस्फटिकसन्निभम् ॥ ११३ ॥


स्फटिकप्रतिमारुपं, दृश्यते दर्पणे यथा ।

तथात्मनि चिदाकार-मानदं सोऽहमित्युत ॥ ११४ ॥


अंगुष्ठमात्रपुरुषं, ध्यायतश्र्चिमयं हृदि ।

तत्र स्फुरति भावो यः, श्रृणु तं कथाम्यहम् ॥ ११५ ॥


अगोचरं तथाऽगम्यं, नामरुपविवर्जितम् ।

निःशब्दं तद्विजानीयात्, स्वभावं ब्रह्म पार्वति ॥ ११६ ॥


यथा गंधः स्वभावेन, कर्पूरकुसुमादिषु ।

शीतोष्णादिस्वभावेन तथा ब्रह्म च शाश्र्वतम् ॥ ११७ ॥


स्वयं तथाविधो भूत्वा, स्थातव्यं यत्रकुत्रचित् ।

कीटभ्रमरवत्तत्र, ध्यानं भवति तादृशम् ॥ ११८ ॥


गुरुध्यानं तथा कृत्वा, स्वयं ब्रह्ममयो भवेत् ।

पिंडे पदे तथा रुपे, मुक्तोऽसौ नात्र संशयः ॥ ११९ ॥


स्वयं सर्वमयो भूत्वा, परं तत्त्वं विलोकयेत् ।

परात्परतरं नान्यत्, सर्वमेतन्निरालयम् ॥ १२० ॥


तस्यावलोकनं प्राप्य सर्वसंगविवर्जितम् ।

एकाकी निःस्पृहः शान्तस्तिष्ठासेत् तत्प्रसादतः ॥ १२१ ॥


लब्धं वाऽथ न लब्धं वा, स्वल्पं वा बहुलं तथा ।

निष्कामेनैव भोक्तव्यं, सदा संतुष्टचेतसा ॥ १२२ ॥


सर्वज्ञपदमित्याहु-र्देही सर्वमयो बुधाः ।

सदानंदः सदा शान्तो, रमते यत्रकुत्रचित् ॥ १२३ ॥


यत्रैव तिष्ठते सोऽपि, स देशः पुण्यभाजनम् ।

मुक्तस्य लक्षणं देवि, तवाग्रे कथितं मया ॥ १२४ ॥


उपदेशस्तथा देवि, गुरुमार्गेण मुक्तिदः ।

गुरुभक्तिस्तथा ध्यानं, सकलं तव कीर्तितम् ॥ १२५ ॥


अनेन यद्भवेत्कार्यं, तद्वदामि महामते ।

लोकोपकारकं देवि, लौकिकं तु न भावयेत् ॥ १२६ ॥


लौकिकात्कर्मणो यान्ति, ज्ञानहीना भवार्णवम् ।

ज्ञानी तु भावयेत्सर्वं, कर्म निष्कर्म यत्कृतम् ॥ १२७ ॥


इदं तु भक्तिभावेन, पठते श्रृणुते यदि ।

लिखित्वा तत्प्रदातव्यं, दानं दक्षिणयासह ॥ १२८ ॥


गुरुगीतात्मकं देवि, शुद्धतत्त्वं मयोदितम् ।

भवव्याधिविनाशार्थं, स्वयमेव जपेत्सदा ॥ १२९ ॥


गुरुगीताक्षरैकं तु, मंत्रराजमिमं जपेत् ।

अन्ये च विविधा मंत्राः, कलां नार्हंति षोडशीम् ॥ १३० ॥


अनंतफलमाप्नोति, गुरुगीताजपेन तु ।

सर्वपापप्रशमनं, सर्वदारिद्र्यनाशनम् ॥ १३१ ॥


कालमृत्युभयहरं, सर्वसंकटनाशनम् ।

यक्षराक्षसभूतानां, चोरव्याघ्रभयापहम् ॥ १३२ ॥


महाव्याधिहरं सर्वं, विभूतिसिद्धिदं भवेत् ।

अथवा मोहनं वश्यं, स्वयमेव जपेत्सदा ॥ १३३ ॥


कुशेर्वा दूर्वया देवि, आसने शुभ्रकंबले ।

उपविश्य ततो देवि जपेदेकाग्रमानसः ॥ १३४ ॥


ध्येयं शुक्लं च शांत्यर्थं, वश्ये रक्तासनं प्रिये ।

अभिचारे कृष्णवर्णं, पीतवर्णं धनागमे ॥ १३५ ॥


उत्तरे शांतिकामस्तु, वश्ये पूर्वमुखो जपेत् ।

दक्षिणे मारणं प्रोक्तं पश्र्चिमे च धनागमः ॥ १३६ ॥


मोहनं सर्वभूतानां, बंधमोक्षकरं भवेत् ।

देवराजप्रियकरं, सर्वलोकवशं भवेत् ॥ १३७ ॥


सर्वेषां स्तंभनकरं, गुणानां च विवर्धनम् ।

दुष्कर्मनाशनं चैव, सुकर्मसिद्धिदं भवेत् ॥ १३८ ॥


असिद्धं साधयेत्कार्यं, नवग्रहभयापहम् ।

दुःस्वप्ननाशनं चैव, सुस्वप्नफलदायकम् ॥ १३९ ॥


सर्वशान्तिकरं नित्यं, तथा वंध्यासुपुत्रदम् ।

अवैधव्यकरं स्त्रीणां, सौभाग्यदायकं सदा ॥ १४० ॥


आयुरारोग्यमैश्र्वर्यं-पुत्रपौत्रप्रवर्धनम् ।

अकामतःस्त्री विधवा, जपानमोक्षमवाप्नुयात् ॥ १४१ ॥


अवैधव्यं सकामा तु, लभते चान्यजन्मनि ।

सर्वदुःखभयं विघ्नं, नाशयेच्छापहारकम् ॥ १४२ ॥


सर्वबाधाप्रशमनं, धर्मार्थकाममोक्षदम् ।

यं यं चिंतयते कामं, तं तं प्राप्नोति निश्र्चितम् ॥ १४३ ॥


कामितस्य कामधेनुः, कल्पनाकल्पपादपः ।

चिन्तामणिश्र्चिंतितस्य, सर्वमंगलकारकम् ॥ १४४ ॥


मोक्षहेतुर्जपेन्नित्यं, मोक्षश्रियमवाप्नुयात् ।

भोगकाम जपेद्यो वै, तस्य कामफलप्रदम् ॥ १४५ ॥


जपेच्छाक्तश्र्च सौरश्र्च, गाणपत्यश्र्च वैष्णवः ।

शैवश्र्च सिद्धिदं देवि, सत्यं सत्यं न संशयः ॥ १४६ ॥


अथ काम्यजपे स्थानं, कथयामि वरानने ।

सागरे वा सरित्तीरेऽथवा हरिहरालये ॥ १४७ ॥


शक्तिदेवालये गोष्टे, सर्वदेवालये शुभे ।

वटे च धात्रीमूले वा, मठे वृंदावने तथा ॥ १४८ ॥


पवित्रे निर्मले स्थाने, नित्यानुष्ठानतोऽपि वा ।

निर्वेदनेन मौनेन, जपमेतं समाचरेत् ॥ १४९ ॥


स्मशाने भयभूमौ तु वटमूलान्तिके तथा ।

सिद्ध्यन्ति धौत्तरे मूले, चूतवृक्षस्य सन्निधौ ॥ १५० ॥


गुरुपुत्रो वरं मूर्खस्तस्य सिद्ध्यन्ति नान्यथा ।

शुभकर्माणि सर्वाणि, दीक्षाव्रततपांसि च ॥ १५१ ॥


संसारमलनाशार्थं, भवपाशनिवृत्तये ।

गुरुगीतांभसि स्नानं, तत्त्वज्ञः कुरुते सदा ॥ १५२ ॥


स एव च गुरुः साक्षात्, सदा सद्ब्रह्मवित्तमः ।

तस्य स्थानानि सर्वाणि, पवित्राणि न संशयः ॥ १५३ ॥


सर्वशुद्धः पवित्रौऽसौ, स्वभावाद्यंत्र तिष्ठति ।

तत्र देवगणाः सर्वे, क्षेत्र पीठे वसन्ति हि ॥ १५४ ॥


आसनस्थः शयानो वा, गच्छँस्तिष्ठन् वदन्नपि ।

अश्र्वारुढो गजारुढः, सुप्तो वा जागृतोऽपि वा ॥ १५५ ॥


शुचिष्मांश्र्च सदा ज्ञानी, गुरुगीताजपेन तु ।

तस्य दर्शनमात्रेण, पुनर्जन्म न विद्यते ॥ १५६ ॥


समुद्रे च तथा तोयं, क्षीरे क्षीरं घृते घृतं ।

भिन्ने कुंभे यथाकाश-स्तथात्मा परमात्मनि ॥ १५७ ॥


तथैव ज्ञानी जीवात्मा, परमात्मनि लीयते ।

ऐक्येन रमते ज्ञानी, यत्र तत्र दिवानिशम् ॥ १५८ ॥


एवंविधो महामुक्तः, सर्वदा वर्तते बुधः ।

तस्य सर्वप्रयत्नेन, भावभक्तिं करोति यः ॥ १५९ ॥


सर्वसंदेहरहितो, मुक्तो भवति पार्वति ।

भुक्तिमुक्तिद्वयं तस्य, जिव्हाग्रे च सरस्वती ॥ १६० ॥


अनेन प्राणिनः सर्वे, गुरुगीताजपेन तु ।

सर्वसिद्धिं प्राप्नुवन्ति, भुक्तिं मुक्तिं न संशयः ॥ १६१ ॥


सत्यं सत्यं पुनः सत्यं, धर्मं साख्यं मयोदितम् ।

गुरुगीता समं नास्ति, सत्यं सत्यं वरानने ॥ १६२ ॥


एको देव एकधर्म, एकनिष्ठा परंतपः ।

गुरोः परतरं नान्यन्नास्ति तत्त्वं गुरोः परम् ॥ १६३ ॥


माता धन्या पिता धन्यो, धन्यो वंशः कुलं तथा ।

धन्या च वसुधा देवि, गुरुभक्तिः सुदुर्लभा ॥ १६४ ॥


शरीरमिंद्रियं प्राणश्र्चार्थः स्वजनबांधवाः ।

माता पिता कुलं देवि, गुरुरेव न संशयः ॥ १६५ ॥


आकल्पं जन्मना कोट्या, जपव्रततपःक्रियाः ।

तत्सर्वं सफलं देवि, गुरुसंतोषमात्रतः ॥ १६६ ॥


विद्यातपोबलेनैव, मंदभाग्याश्र्च ये नराः ।

गुरुसेवां न कुर्वन्ति, सत्यं सत्यं वरानने ॥ १६७ ॥


ब्रह्मविष्णुमहेशाश्र्च, देवर्षिपितृकुन्नराः ।

सिद्धचारणयक्षाश्र्च, अन्येऽपि मुनयो जनाः ॥ १६८ ॥


गुरुभावः परं तीर्थमन्यतीर्थं निरर्थकम् ।

सर्वतीर्थाश्रयं देवि, पादाङ्गुष्ठं च वर्तते ॥ १६९ ॥


जपेन जयमाप्नोति, चानंतफलमाप्नुयात् ।

हीनकर्म त्यजन्सर्वं, स्थानानि चाधमानिच ॥ १७० ॥


उग्रध्यानं कुक्कुटस्थं, हीनकर्मफलप्रदं ।

गुरुगीतां प्रयाणे वा, संग्रामे रिपुसंकटे ॥ १७१ ॥


जपते जयमाप्नोति, मरणे मुक्तिदायकम् ।

सर्वकर्म च सर्वत्र, गुरुपुत्रस्य सिद्ध्यति ॥ १७२ ॥


इदं रहस्यं नो वाच्यं, तवाग्रे कथितं मया ।

सुगोप्यं च प्रयत्नेन, मम त्वं च प्रिया त्विति ॥ १७३ ॥


स्वामिमुख्यगणेशादिविष्ण्वादीनां च पार्वति ।

मनसापि न वक्तव्यं, सत्यं सत्यं वदाम्यहम् ॥ १७४ ॥


अतीवपक्वचिपारंपरत्ताय, श्रद्धाभक्तियुताय च ।

प्रवक्तव्यमिदं देवि, ममात्माङसि सदाप्रिये ॥ १७५ ॥


अभक्ते वंचके धूर्ते, पाखण्डे नास्तिके नरे ।

मनसापि न वक्तव्या, गुरुगीता कदाचन ॥ १७६ ॥


इति श्रीस्कंदपुराणे उत्तरखण्डे ईश्र्वरपार्वती संवादे गुरुगीता समाप्ता ।


श्रीगुरुदेवदत्तात्रेयार्पणमस्तु ॥


याकारणें ईश्र्वरें पाहे । पार्वतीस बोध केला आहे ।

पारंपार मार्ग चालिला पाहे । गुरुसेवा सुदुर्लभ ॥ १४ ॥


विधाता आदिकरुनि । समस्त वंदिती याचिगुणीं ।

जो जाहला अंतर-मनोन्मनी । तोचि श्रेष्ठ सकळिकां ॥ १५ ॥


गुरुसेवा अनंत सुख । दूर होय समस्त दुःख ।

तोचि धन्य नर एक । या क्षितीवरी ॥ १६ ॥


वसिष्ठ वाल्मीक जनकादिक । समस्त नांव पावले गुरुसेवें निक ।

तुम्ही शहाणे चतुर विवेक । भजा भजा हो श्रीगुरुसी ॥ १७ ॥


सद्गुरुसी भजतां सद्भावेंसीं । सद्गति होईल तुम्हां भरंवसीं ।

याकारणें स्थिरमनेंसीं । शरण रिघावें श्रीगुरुमूर्तीस ॥ १८ ॥


गुरुमूर्तीसि संतोष होतां । त्रयमूर्ति तुष्टती तत्त्वता ।

वेदशास्त्रीं असे संमता । पारंपर गुरुमार्ग हा ॥ १९ ॥


पूर्वी युगायुगीं पाहे । आयुष्य फार नरदेहा ।

अनेक तप करिती सायास पाहे । मुक्ति होत त्या नरांसी ॥ २० ॥


आतां वर्तला कलि प्रबळ । वेदमार्ग राहिला सकळ ।

जन जाहले मूढ केवळ । ज्ञानहीन पशूपरी ॥ २१ ॥


या कलियुगामाझारीं । ज्ञानी जाहले मूढापरी ।

कांही नेणती अंधबधिरीं । मायापाशें वेष्टोनियां ॥ २२ ॥


याकारणें तुम्ही विद्वजन । ‘ गुरुभाव ‘ धरा स्थिरमनें ।

तुमचें तुटेल भवबंधन । श्रीगुरुराजप्रसादें ॥ २३ ॥


लाधे ज्यासी गुरुप्रसाद । त्यासी प्राप्त होय कैवल्यपद ।

दूरी होईल कामक्रोधमद । साध्य होईल पद-अच्युत ॥ २४ ॥


अवतार याकारणें । घेतला असे नारायणें ।

साधुजन उद्धरावयाकारणें । अवतरले कलियुगी श्रीगुरुमूर्ति ॥ २५ ॥


भूमिभार उतरावया । जन्म धरिला श्रीपादराया ।

दत्तात्रेय-अवधूतरायें । वेष धरिला नरदेहीं ॥ २६ ॥


देह धरुनि श्रीगुरुमूर्ति । समस्त उद्धरिले जडमति ।

अवतरले आपण लक्ष्मीपति । केवळ सात्विक रुपानें ॥ २७ ॥


जे जे असती भाविक जन । त्यांसी उद्धरी आपण ।

बळात्कारें जाई त्यांचिया भुवना । श्रीसद्गुरुराज योगी ॥ २८ ॥


आतां असो हें युक्तीचें कथन । भावें धरा हो सद्गुरुभजन ।

हातां चढेल उमारमण । श्रीगुरुप्रसादें ॥ २९ ॥


श्रीगुरुप्रसाद लाधे ज्यासी । त्यासी साध्य व्योमकेशी ।

निवारण करी मोहपाशासी । मग रहाल शाश्र्वत पदीं ॥ ३० ॥


संसार म्हणिजे भवसमुद्र । यासी करावा निःशेष भद्र ।

बळकट धरावी भाव मुद्रा । मग पावाल पैलपार ॥ ३१ ॥


गुरुभक्ति म्हणिजे कामधेनु । कल्पिलें होय मनकामनु ।

न धरावा मनीं तुम्ही अनुमानु । शरण रिघावें श्रीगुरुमूर्तीसी ॥ ३२ ॥


प्रसन्न होतां श्रीगुरु जाण । बाधों न शके यम आपण ।

जरी असेल पापक्षोण । लय होईल भरंवसें ॥ ३३ ॥


संपर्क होतां अग्नीसी । तृणबणवी होय भस्मसुरसी ।

तैशा तुमच्या सकळ पापराशी । निःशेष जातील परियेसा ॥ ३४ ॥

॥ इति श्रीगुरुचरित्रामृते परमकथाकल्पतरौ

श्रीनृसिंहसरस्वत्युपाख्याने सिद्धनामधारकसंवादे

सरस्वती-गंगाधरविरचिते गुरुगीतावर्णन नाम एकोनपंचाशत्तमोऽध्यायः ॥

श्री गुरु चरित्र के सभी अध्याय